Declension table of vṛkṇa

Deva

MasculineSingularDualPlural
Nominativevṛkṇaḥ vṛkṇau vṛkṇāḥ
Vocativevṛkṇa vṛkṇau vṛkṇāḥ
Accusativevṛkṇam vṛkṇau vṛkṇān
Instrumentalvṛkṇena vṛkṇābhyām vṛkṇaiḥ vṛkṇebhiḥ
Dativevṛkṇāya vṛkṇābhyām vṛkṇebhyaḥ
Ablativevṛkṇāt vṛkṇābhyām vṛkṇebhyaḥ
Genitivevṛkṇasya vṛkṇayoḥ vṛkṇānām
Locativevṛkṇe vṛkṇayoḥ vṛkṇeṣu

Compound vṛkṇa -

Adverb -vṛkṇam -vṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria