Declension table of ?vṛddhyupajīvin

Deva

MasculineSingularDualPlural
Nominativevṛddhyupajīvī vṛddhyupajīvinau vṛddhyupajīvinaḥ
Vocativevṛddhyupajīvin vṛddhyupajīvinau vṛddhyupajīvinaḥ
Accusativevṛddhyupajīvinam vṛddhyupajīvinau vṛddhyupajīvinaḥ
Instrumentalvṛddhyupajīvinā vṛddhyupajīvibhyām vṛddhyupajīvibhiḥ
Dativevṛddhyupajīvine vṛddhyupajīvibhyām vṛddhyupajīvibhyaḥ
Ablativevṛddhyupajīvinaḥ vṛddhyupajīvibhyām vṛddhyupajīvibhyaḥ
Genitivevṛddhyupajīvinaḥ vṛddhyupajīvinoḥ vṛddhyupajīvinām
Locativevṛddhyupajīvini vṛddhyupajīvinoḥ vṛddhyupajīviṣu

Compound vṛddhyupajīvi -

Adverb -vṛddhyupajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria