सुबन्तावली ?वृद्ध्युपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमावृद्ध्युपजीवी वृद्ध्युपजीविनौ वृद्ध्युपजीविनः
सम्बोधनम्वृद्ध्युपजीविन् वृद्ध्युपजीविनौ वृद्ध्युपजीविनः
द्वितीयावृद्ध्युपजीविनम् वृद्ध्युपजीविनौ वृद्ध्युपजीविनः
तृतीयावृद्ध्युपजीविना वृद्ध्युपजीविभ्याम् वृद्ध्युपजीविभिः
चतुर्थीवृद्ध्युपजीविने वृद्ध्युपजीविभ्याम् वृद्ध्युपजीविभ्यः
पञ्चमीवृद्ध्युपजीविनः वृद्ध्युपजीविभ्याम् वृद्ध्युपजीविभ्यः
षष्ठीवृद्ध्युपजीविनः वृद्ध्युपजीविनोः वृद्ध्युपजीविनाम्
सप्तमीवृद्ध्युपजीविनि वृद्ध्युपजीविनोः वृद्ध्युपजीविषु

समास वृद्ध्युपजीवि

अव्यय ॰वृद्ध्युपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria