Declension table of ?vṛddhavaiyākaraṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevṛddhavaiyākaraṇabhūṣaṇam vṛddhavaiyākaraṇabhūṣaṇe vṛddhavaiyākaraṇabhūṣaṇāni
Vocativevṛddhavaiyākaraṇabhūṣaṇa vṛddhavaiyākaraṇabhūṣaṇe vṛddhavaiyākaraṇabhūṣaṇāni
Accusativevṛddhavaiyākaraṇabhūṣaṇam vṛddhavaiyākaraṇabhūṣaṇe vṛddhavaiyākaraṇabhūṣaṇāni
Instrumentalvṛddhavaiyākaraṇabhūṣaṇena vṛddhavaiyākaraṇabhūṣaṇābhyām vṛddhavaiyākaraṇabhūṣaṇaiḥ
Dativevṛddhavaiyākaraṇabhūṣaṇāya vṛddhavaiyākaraṇabhūṣaṇābhyām vṛddhavaiyākaraṇabhūṣaṇebhyaḥ
Ablativevṛddhavaiyākaraṇabhūṣaṇāt vṛddhavaiyākaraṇabhūṣaṇābhyām vṛddhavaiyākaraṇabhūṣaṇebhyaḥ
Genitivevṛddhavaiyākaraṇabhūṣaṇasya vṛddhavaiyākaraṇabhūṣaṇayoḥ vṛddhavaiyākaraṇabhūṣaṇānām
Locativevṛddhavaiyākaraṇabhūṣaṇe vṛddhavaiyākaraṇabhūṣaṇayoḥ vṛddhavaiyākaraṇabhūṣaṇeṣu

Compound vṛddhavaiyākaraṇabhūṣaṇa -

Adverb -vṛddhavaiyākaraṇabhūṣaṇam -vṛddhavaiyākaraṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria