सुबन्तावली ?वृद्धवैयाकरणभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमावृद्धवैयाकरणभूषणम् वृद्धवैयाकरणभूषणे वृद्धवैयाकरणभूषणानि
सम्बोधनम्वृद्धवैयाकरणभूषण वृद्धवैयाकरणभूषणे वृद्धवैयाकरणभूषणानि
द्वितीयावृद्धवैयाकरणभूषणम् वृद्धवैयाकरणभूषणे वृद्धवैयाकरणभूषणानि
तृतीयावृद्धवैयाकरणभूषणेन वृद्धवैयाकरणभूषणाभ्याम् वृद्धवैयाकरणभूषणैः
चतुर्थीवृद्धवैयाकरणभूषणाय वृद्धवैयाकरणभूषणाभ्याम् वृद्धवैयाकरणभूषणेभ्यः
पञ्चमीवृद्धवैयाकरणभूषणात् वृद्धवैयाकरणभूषणाभ्याम् वृद्धवैयाकरणभूषणेभ्यः
षष्ठीवृद्धवैयाकरणभूषणस्य वृद्धवैयाकरणभूषणयोः वृद्धवैयाकरणभूषणानाम्
सप्तमीवृद्धवैयाकरणभूषणे वृद्धवैयाकरणभूषणयोः वृद्धवैयाकरणभूषणेषु

समास वृद्धवैयाकरणभूषण

अव्यय ॰वृद्धवैयाकरणभूषणम् ॰वृद्धवैयाकरणभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria