Declension table of ?vṛddhatamā

Deva

FeminineSingularDualPlural
Nominativevṛddhatamā vṛddhatame vṛddhatamāḥ
Vocativevṛddhatame vṛddhatame vṛddhatamāḥ
Accusativevṛddhatamām vṛddhatame vṛddhatamāḥ
Instrumentalvṛddhatamayā vṛddhatamābhyām vṛddhatamābhiḥ
Dativevṛddhatamāyai vṛddhatamābhyām vṛddhatamābhyaḥ
Ablativevṛddhatamāyāḥ vṛddhatamābhyām vṛddhatamābhyaḥ
Genitivevṛddhatamāyāḥ vṛddhatamayoḥ vṛddhatamānām
Locativevṛddhatamāyām vṛddhatamayoḥ vṛddhatamāsu

Adverb -vṛddhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria