सुबन्तावली ?वृद्धतमा

Roma

स्त्रीएकद्विबहु
प्रथमावृद्धतमा वृद्धतमे वृद्धतमाः
सम्बोधनम्वृद्धतमे वृद्धतमे वृद्धतमाः
द्वितीयावृद्धतमाम् वृद्धतमे वृद्धतमाः
तृतीयावृद्धतमया वृद्धतमाभ्याम् वृद्धतमाभिः
चतुर्थीवृद्धतमायै वृद्धतमाभ्याम् वृद्धतमाभ्यः
पञ्चमीवृद्धतमायाः वृद्धतमाभ्याम् वृद्धतमाभ्यः
षष्ठीवृद्धतमायाः वृद्धतमयोः वृद्धतमानाम्
सप्तमीवृद्धतमायाम् वृद्धतमयोः वृद्धतमासु

अव्यय ॰वृद्धतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria