Declension table of ?vṛddhasuśruta

Deva

MasculineSingularDualPlural
Nominativevṛddhasuśrutaḥ vṛddhasuśrutau vṛddhasuśrutāḥ
Vocativevṛddhasuśruta vṛddhasuśrutau vṛddhasuśrutāḥ
Accusativevṛddhasuśrutam vṛddhasuśrutau vṛddhasuśrutān
Instrumentalvṛddhasuśrutena vṛddhasuśrutābhyām vṛddhasuśrutaiḥ vṛddhasuśrutebhiḥ
Dativevṛddhasuśrutāya vṛddhasuśrutābhyām vṛddhasuśrutebhyaḥ
Ablativevṛddhasuśrutāt vṛddhasuśrutābhyām vṛddhasuśrutebhyaḥ
Genitivevṛddhasuśrutasya vṛddhasuśrutayoḥ vṛddhasuśrutānām
Locativevṛddhasuśrute vṛddhasuśrutayoḥ vṛddhasuśruteṣu

Compound vṛddhasuśruta -

Adverb -vṛddhasuśrutam -vṛddhasuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria