सुबन्तावली ?वृद्धसुश्रुत

Roma

पुमान्एकद्विबहु
प्रथमावृद्धसुश्रुतः वृद्धसुश्रुतौ वृद्धसुश्रुताः
सम्बोधनम्वृद्धसुश्रुत वृद्धसुश्रुतौ वृद्धसुश्रुताः
द्वितीयावृद्धसुश्रुतम् वृद्धसुश्रुतौ वृद्धसुश्रुतान्
तृतीयावृद्धसुश्रुतेन वृद्धसुश्रुताभ्याम् वृद्धसुश्रुतैः वृद्धसुश्रुतेभिः
चतुर्थीवृद्धसुश्रुताय वृद्धसुश्रुताभ्याम् वृद्धसुश्रुतेभ्यः
पञ्चमीवृद्धसुश्रुतात् वृद्धसुश्रुताभ्याम् वृद्धसुश्रुतेभ्यः
षष्ठीवृद्धसुश्रुतस्य वृद्धसुश्रुतयोः वृद्धसुश्रुतानाम्
सप्तमीवृद्धसुश्रुते वृद्धसुश्रुतयोः वृद्धसुश्रुतेषु

समास वृद्धसुश्रुत

अव्यय ॰वृद्धसुश्रुतम् ॰वृद्धसुश्रुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria