Declension table of vṛddhaprapitāmahī

Deva

FeminineSingularDualPlural
Nominativevṛddhaprapitāmahī vṛddhaprapitāmahyau vṛddhaprapitāmahyaḥ
Vocativevṛddhaprapitāmahi vṛddhaprapitāmahyau vṛddhaprapitāmahyaḥ
Accusativevṛddhaprapitāmahīm vṛddhaprapitāmahyau vṛddhaprapitāmahīḥ
Instrumentalvṛddhaprapitāmahyā vṛddhaprapitāmahībhyām vṛddhaprapitāmahībhiḥ
Dativevṛddhaprapitāmahyai vṛddhaprapitāmahībhyām vṛddhaprapitāmahībhyaḥ
Ablativevṛddhaprapitāmahyāḥ vṛddhaprapitāmahībhyām vṛddhaprapitāmahībhyaḥ
Genitivevṛddhaprapitāmahyāḥ vṛddhaprapitāmahyoḥ vṛddhaprapitāmahīnām
Locativevṛddhaprapitāmahyām vṛddhaprapitāmahyoḥ vṛddhaprapitāmahīṣu

Compound vṛddhaprapitāmahi - vṛddhaprapitāmahī -

Adverb -vṛddhaprapitāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria