सुबन्तावली वृद्धप्रपितामही

Roma

स्त्रीएकद्विबहु
प्रथमावृद्धप्रपितामही वृद्धप्रपितामह्यौ वृद्धप्रपितामह्यः
सम्बोधनम्वृद्धप्रपितामहि वृद्धप्रपितामह्यौ वृद्धप्रपितामह्यः
द्वितीयावृद्धप्रपितामहीम् वृद्धप्रपितामह्यौ वृद्धप्रपितामहीः
तृतीयावृद्धप्रपितामह्या वृद्धप्रपितामहीभ्याम् वृद्धप्रपितामहीभिः
चतुर्थीवृद्धप्रपितामह्यै वृद्धप्रपितामहीभ्याम् वृद्धप्रपितामहीभ्यः
पञ्चमीवृद्धप्रपितामह्याः वृद्धप्रपितामहीभ्याम् वृद्धप्रपितामहीभ्यः
षष्ठीवृद्धप्रपितामह्याः वृद्धप्रपितामह्योः वृद्धप्रपितामहीनाम्
सप्तमीवृद्धप्रपितामह्याम् वृद्धप्रपितामह्योः वृद्धप्रपितामहीषु

समास वृद्धप्रपितामहि वृद्धप्रपितामही

अव्यय ॰वृद्धप्रपितामहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria