Declension table of vṛddhakṣatra

Deva

MasculineSingularDualPlural
Nominativevṛddhakṣatraḥ vṛddhakṣatrau vṛddhakṣatrāḥ
Vocativevṛddhakṣatra vṛddhakṣatrau vṛddhakṣatrāḥ
Accusativevṛddhakṣatram vṛddhakṣatrau vṛddhakṣatrān
Instrumentalvṛddhakṣatreṇa vṛddhakṣatrābhyām vṛddhakṣatraiḥ vṛddhakṣatrebhiḥ
Dativevṛddhakṣatrāya vṛddhakṣatrābhyām vṛddhakṣatrebhyaḥ
Ablativevṛddhakṣatrāt vṛddhakṣatrābhyām vṛddhakṣatrebhyaḥ
Genitivevṛddhakṣatrasya vṛddhakṣatrayoḥ vṛddhakṣatrāṇām
Locativevṛddhakṣatre vṛddhakṣatrayoḥ vṛddhakṣatreṣu

Compound vṛddhakṣatra -

Adverb -vṛddhakṣatram -vṛddhakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria