सुबन्तावली वृद्धक्षत्र

Roma

पुमान्एकद्विबहु
प्रथमावृद्धक्षत्रः वृद्धक्षत्रौ वृद्धक्षत्राः
सम्बोधनम्वृद्धक्षत्र वृद्धक्षत्रौ वृद्धक्षत्राः
द्वितीयावृद्धक्षत्रम् वृद्धक्षत्रौ वृद्धक्षत्रान्
तृतीयावृद्धक्षत्रेण वृद्धक्षत्राभ्याम् वृद्धक्षत्रैः वृद्धक्षत्रेभिः
चतुर्थीवृद्धक्षत्राय वृद्धक्षत्राभ्याम् वृद्धक्षत्रेभ्यः
पञ्चमीवृद्धक्षत्रात् वृद्धक्षत्राभ्याम् वृद्धक्षत्रेभ्यः
षष्ठीवृद्धक्षत्रस्य वृद्धक्षत्रयोः वृद्धक्षत्राणाम्
सप्तमीवृद्धक्षत्रे वृद्धक्षत्रयोः वृद्धक्षत्रेषु

समास वृद्धक्षत्र

अव्यय ॰वृद्धक्षत्रम् ॰वृद्धक्षत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria