Declension table of ?vṛddhadvijarūpin

Deva

MasculineSingularDualPlural
Nominativevṛddhadvijarūpī vṛddhadvijarūpiṇau vṛddhadvijarūpiṇaḥ
Vocativevṛddhadvijarūpin vṛddhadvijarūpiṇau vṛddhadvijarūpiṇaḥ
Accusativevṛddhadvijarūpiṇam vṛddhadvijarūpiṇau vṛddhadvijarūpiṇaḥ
Instrumentalvṛddhadvijarūpiṇā vṛddhadvijarūpibhyām vṛddhadvijarūpibhiḥ
Dativevṛddhadvijarūpiṇe vṛddhadvijarūpibhyām vṛddhadvijarūpibhyaḥ
Ablativevṛddhadvijarūpiṇaḥ vṛddhadvijarūpibhyām vṛddhadvijarūpibhyaḥ
Genitivevṛddhadvijarūpiṇaḥ vṛddhadvijarūpiṇoḥ vṛddhadvijarūpiṇām
Locativevṛddhadvijarūpiṇi vṛddhadvijarūpiṇoḥ vṛddhadvijarūpiṣu

Compound vṛddhadvijarūpi -

Adverb -vṛddhadvijarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria