सुबन्तावली ?वृद्धद्विजरूपिन्

Roma

पुमान्एकद्विबहु
प्रथमावृद्धद्विजरूपी वृद्धद्विजरूपिणौ वृद्धद्विजरूपिणः
सम्बोधनम्वृद्धद्विजरूपिन् वृद्धद्विजरूपिणौ वृद्धद्विजरूपिणः
द्वितीयावृद्धद्विजरूपिणम् वृद्धद्विजरूपिणौ वृद्धद्विजरूपिणः
तृतीयावृद्धद्विजरूपिणा वृद्धद्विजरूपिभ्याम् वृद्धद्विजरूपिभिः
चतुर्थीवृद्धद्विजरूपिणे वृद्धद्विजरूपिभ्याम् वृद्धद्विजरूपिभ्यः
पञ्चमीवृद्धद्विजरूपिणः वृद्धद्विजरूपिभ्याम् वृद्धद्विजरूपिभ्यः
षष्ठीवृद्धद्विजरूपिणः वृद्धद्विजरूपिणोः वृद्धद्विजरूपिणाम्
सप्तमीवृद्धद्विजरूपिणि वृद्धद्विजरूपिणोः वृद्धद्विजरूपिषु

समास वृद्धद्विजरूपि

अव्यय ॰वृद्धद्विजरूपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria