Declension table of ?vṛddhabrāhmaṇopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativevṛddhabrāhmaṇopaniṣadbhāṣyam vṛddhabrāhmaṇopaniṣadbhāṣye vṛddhabrāhmaṇopaniṣadbhāṣyāṇi
Vocativevṛddhabrāhmaṇopaniṣadbhāṣya vṛddhabrāhmaṇopaniṣadbhāṣye vṛddhabrāhmaṇopaniṣadbhāṣyāṇi
Accusativevṛddhabrāhmaṇopaniṣadbhāṣyam vṛddhabrāhmaṇopaniṣadbhāṣye vṛddhabrāhmaṇopaniṣadbhāṣyāṇi
Instrumentalvṛddhabrāhmaṇopaniṣadbhāṣyeṇa vṛddhabrāhmaṇopaniṣadbhāṣyābhyām vṛddhabrāhmaṇopaniṣadbhāṣyaiḥ
Dativevṛddhabrāhmaṇopaniṣadbhāṣyāya vṛddhabrāhmaṇopaniṣadbhāṣyābhyām vṛddhabrāhmaṇopaniṣadbhāṣyebhyaḥ
Ablativevṛddhabrāhmaṇopaniṣadbhāṣyāt vṛddhabrāhmaṇopaniṣadbhāṣyābhyām vṛddhabrāhmaṇopaniṣadbhāṣyebhyaḥ
Genitivevṛddhabrāhmaṇopaniṣadbhāṣyasya vṛddhabrāhmaṇopaniṣadbhāṣyayoḥ vṛddhabrāhmaṇopaniṣadbhāṣyāṇām
Locativevṛddhabrāhmaṇopaniṣadbhāṣye vṛddhabrāhmaṇopaniṣadbhāṣyayoḥ vṛddhabrāhmaṇopaniṣadbhāṣyeṣu

Compound vṛddhabrāhmaṇopaniṣadbhāṣya -

Adverb -vṛddhabrāhmaṇopaniṣadbhāṣyam -vṛddhabrāhmaṇopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria