सुबन्तावली ?वृद्धब्राह्मणोपनिषद्भाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावृद्धब्राह्मणोपनिषद्भाष्यम् वृद्धब्राह्मणोपनिषद्भाष्ये वृद्धब्राह्मणोपनिषद्भाष्याणि
सम्बोधनम्वृद्धब्राह्मणोपनिषद्भाष्य वृद्धब्राह्मणोपनिषद्भाष्ये वृद्धब्राह्मणोपनिषद्भाष्याणि
द्वितीयावृद्धब्राह्मणोपनिषद्भाष्यम् वृद्धब्राह्मणोपनिषद्भाष्ये वृद्धब्राह्मणोपनिषद्भाष्याणि
तृतीयावृद्धब्राह्मणोपनिषद्भाष्येण वृद्धब्राह्मणोपनिषद्भाष्याभ्याम् वृद्धब्राह्मणोपनिषद्भाष्यैः
चतुर्थीवृद्धब्राह्मणोपनिषद्भाष्याय वृद्धब्राह्मणोपनिषद्भाष्याभ्याम् वृद्धब्राह्मणोपनिषद्भाष्येभ्यः
पञ्चमीवृद्धब्राह्मणोपनिषद्भाष्यात् वृद्धब्राह्मणोपनिषद्भाष्याभ्याम् वृद्धब्राह्मणोपनिषद्भाष्येभ्यः
षष्ठीवृद्धब्राह्मणोपनिषद्भाष्यस्य वृद्धब्राह्मणोपनिषद्भाष्ययोः वृद्धब्राह्मणोपनिषद्भाष्याणाम्
सप्तमीवृद्धब्राह्मणोपनिषद्भाष्ये वृद्धब्राह्मणोपनिषद्भाष्ययोः वृद्धब्राह्मणोपनिषद्भाष्येषु

समास वृद्धब्राह्मणोपनिषद्भाष्य

अव्यय ॰वृद्धब्राह्मणोपनिषद्भाष्यम् ॰वृद्धब्राह्मणोपनिषद्भाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria