Declension table of ?vṛṣasava

Deva

NeuterSingularDualPlural
Nominativevṛṣasavam vṛṣasave vṛṣasavāni
Vocativevṛṣasava vṛṣasave vṛṣasavāni
Accusativevṛṣasavam vṛṣasave vṛṣasavāni
Instrumentalvṛṣasavena vṛṣasavābhyām vṛṣasavaiḥ
Dativevṛṣasavāya vṛṣasavābhyām vṛṣasavebhyaḥ
Ablativevṛṣasavāt vṛṣasavābhyām vṛṣasavebhyaḥ
Genitivevṛṣasavasya vṛṣasavayoḥ vṛṣasavānām
Locativevṛṣasave vṛṣasavayoḥ vṛṣasaveṣu

Compound vṛṣasava -

Adverb -vṛṣasavam -vṛṣasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria