सुबन्तावली ?वृषसव

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषसवम् वृषसवे वृषसवानि
सम्बोधनम्वृषसव वृषसवे वृषसवानि
द्वितीयावृषसवम् वृषसवे वृषसवानि
तृतीयावृषसवेन वृषसवाभ्याम् वृषसवैः
चतुर्थीवृषसवाय वृषसवाभ्याम् वृषसवेभ्यः
पञ्चमीवृषसवात् वृषसवाभ्याम् वृषसवेभ्यः
षष्ठीवृषसवस्य वृषसवयोः वृषसवानाम्
सप्तमीवृषसवे वृषसवयोः वृषसवेषु

समास वृषसव

अव्यय ॰वृषसवम् ॰वृषसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria