Declension table of ?vṛṣaratha

Deva

NeuterSingularDualPlural
Nominativevṛṣaratham vṛṣarathe vṛṣarathāni
Vocativevṛṣaratha vṛṣarathe vṛṣarathāni
Accusativevṛṣaratham vṛṣarathe vṛṣarathāni
Instrumentalvṛṣarathena vṛṣarathābhyām vṛṣarathaiḥ
Dativevṛṣarathāya vṛṣarathābhyām vṛṣarathebhyaḥ
Ablativevṛṣarathāt vṛṣarathābhyām vṛṣarathebhyaḥ
Genitivevṛṣarathasya vṛṣarathayoḥ vṛṣarathānām
Locativevṛṣarathe vṛṣarathayoḥ vṛṣaratheṣu

Compound vṛṣaratha -

Adverb -vṛṣaratham -vṛṣarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria