सुबन्तावली ?वृषरथ

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषरथम् वृषरथे वृषरथानि
सम्बोधनम्वृषरथ वृषरथे वृषरथानि
द्वितीयावृषरथम् वृषरथे वृषरथानि
तृतीयावृषरथेन वृषरथाभ्याम् वृषरथैः
चतुर्थीवृषरथाय वृषरथाभ्याम् वृषरथेभ्यः
पञ्चमीवृषरथात् वृषरथाभ्याम् वृषरथेभ्यः
षष्ठीवृषरथस्य वृषरथयोः वृषरथानाम्
सप्तमीवृषरथे वृषरथयोः वृषरथेषु

समास वृषरथ

अव्यय ॰वृषरथम् ॰वृषरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria