Declension table of ?vṛṣaratha

Deva

MasculineSingularDualPlural
Nominativevṛṣarathaḥ vṛṣarathau vṛṣarathāḥ
Vocativevṛṣaratha vṛṣarathau vṛṣarathāḥ
Accusativevṛṣaratham vṛṣarathau vṛṣarathān
Instrumentalvṛṣarathena vṛṣarathābhyām vṛṣarathaiḥ vṛṣarathebhiḥ
Dativevṛṣarathāya vṛṣarathābhyām vṛṣarathebhyaḥ
Ablativevṛṣarathāt vṛṣarathābhyām vṛṣarathebhyaḥ
Genitivevṛṣarathasya vṛṣarathayoḥ vṛṣarathānām
Locativevṛṣarathe vṛṣarathayoḥ vṛṣaratheṣu

Compound vṛṣaratha -

Adverb -vṛṣaratham -vṛṣarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria