सुबन्तावली ?वृषरथ

Roma

पुमान्एकद्विबहु
प्रथमावृषरथः वृषरथौ वृषरथाः
सम्बोधनम्वृषरथ वृषरथौ वृषरथाः
द्वितीयावृषरथम् वृषरथौ वृषरथान्
तृतीयावृषरथेन वृषरथाभ्याम् वृषरथैः वृषरथेभिः
चतुर्थीवृषरथाय वृषरथाभ्याम् वृषरथेभ्यः
पञ्चमीवृषरथात् वृषरथाभ्याम् वृषरथेभ्यः
षष्ठीवृषरथस्य वृषरथयोः वृषरथानाम्
सप्तमीवृषरथे वृषरथयोः वृषरथेषु

समास वृषरथ

अव्यय ॰वृषरथम् ॰वृषरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria