Declension table of ?vṛṣamaṇas

Deva

MasculineSingularDualPlural
Nominativevṛṣamaṇāḥ vṛṣamaṇasau vṛṣamaṇasaḥ
Vocativevṛṣamaṇaḥ vṛṣamaṇasau vṛṣamaṇasaḥ
Accusativevṛṣamaṇasam vṛṣamaṇasau vṛṣamaṇasaḥ
Instrumentalvṛṣamaṇasā vṛṣamaṇobhyām vṛṣamaṇobhiḥ
Dativevṛṣamaṇase vṛṣamaṇobhyām vṛṣamaṇobhyaḥ
Ablativevṛṣamaṇasaḥ vṛṣamaṇobhyām vṛṣamaṇobhyaḥ
Genitivevṛṣamaṇasaḥ vṛṣamaṇasoḥ vṛṣamaṇasām
Locativevṛṣamaṇasi vṛṣamaṇasoḥ vṛṣamaṇaḥsu

Compound vṛṣamaṇas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria