सुबन्तावली ?वृषमणस्

Roma

पुमान्एकद्विबहु
प्रथमावृषमणाः वृषमणसौ वृषमणसः
सम्बोधनम्वृषमणः वृषमणसौ वृषमणसः
द्वितीयावृषमणसम् वृषमणसौ वृषमणसः
तृतीयावृषमणसा वृषमणोभ्याम् वृषमणोभिः
चतुर्थीवृषमणसे वृषमणोभ्याम् वृषमणोभ्यः
पञ्चमीवृषमणसः वृषमणोभ्याम् वृषमणोभ्यः
षष्ठीवृषमणसः वृषमणसोः वृषमणसाम्
सप्तमीवृषमणसि वृषमणसोः वृषमणःसु

समास वृषमणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria