Declension table of ?vṛṣaketuśiṣya

Deva

MasculineSingularDualPlural
Nominativevṛṣaketuśiṣyaḥ vṛṣaketuśiṣyau vṛṣaketuśiṣyāḥ
Vocativevṛṣaketuśiṣya vṛṣaketuśiṣyau vṛṣaketuśiṣyāḥ
Accusativevṛṣaketuśiṣyam vṛṣaketuśiṣyau vṛṣaketuśiṣyān
Instrumentalvṛṣaketuśiṣyeṇa vṛṣaketuśiṣyābhyām vṛṣaketuśiṣyaiḥ vṛṣaketuśiṣyebhiḥ
Dativevṛṣaketuśiṣyāya vṛṣaketuśiṣyābhyām vṛṣaketuśiṣyebhyaḥ
Ablativevṛṣaketuśiṣyāt vṛṣaketuśiṣyābhyām vṛṣaketuśiṣyebhyaḥ
Genitivevṛṣaketuśiṣyasya vṛṣaketuśiṣyayoḥ vṛṣaketuśiṣyāṇām
Locativevṛṣaketuśiṣye vṛṣaketuśiṣyayoḥ vṛṣaketuśiṣyeṣu

Compound vṛṣaketuśiṣya -

Adverb -vṛṣaketuśiṣyam -vṛṣaketuśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria