सुबन्तावली ?वृषकेतुशिष्य

Roma

पुमान्एकद्विबहु
प्रथमावृषकेतुशिष्यः वृषकेतुशिष्यौ वृषकेतुशिष्याः
सम्बोधनम्वृषकेतुशिष्य वृषकेतुशिष्यौ वृषकेतुशिष्याः
द्वितीयावृषकेतुशिष्यम् वृषकेतुशिष्यौ वृषकेतुशिष्यान्
तृतीयावृषकेतुशिष्येण वृषकेतुशिष्याभ्याम् वृषकेतुशिष्यैः वृषकेतुशिष्येभिः
चतुर्थीवृषकेतुशिष्याय वृषकेतुशिष्याभ्याम् वृषकेतुशिष्येभ्यः
पञ्चमीवृषकेतुशिष्यात् वृषकेतुशिष्याभ्याम् वृषकेतुशिष्येभ्यः
षष्ठीवृषकेतुशिष्यस्य वृषकेतुशिष्ययोः वृषकेतुशिष्याणाम्
सप्तमीवृषकेतुशिष्ये वृषकेतुशिष्ययोः वृषकेतुशिष्येषु

समास वृषकेतुशिष्य

अव्यय ॰वृषकेतुशिष्यम् ॰वृषकेतुशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria