Declension table of ?vṛṣaga

Deva

MasculineSingularDualPlural
Nominativevṛṣagaḥ vṛṣagau vṛṣagāḥ
Vocativevṛṣaga vṛṣagau vṛṣagāḥ
Accusativevṛṣagam vṛṣagau vṛṣagān
Instrumentalvṛṣageṇa vṛṣagābhyām vṛṣagaiḥ vṛṣagebhiḥ
Dativevṛṣagāya vṛṣagābhyām vṛṣagebhyaḥ
Ablativevṛṣagāt vṛṣagābhyām vṛṣagebhyaḥ
Genitivevṛṣagasya vṛṣagayoḥ vṛṣagāṇām
Locativevṛṣage vṛṣagayoḥ vṛṣageṣu

Compound vṛṣaga -

Adverb -vṛṣagam -vṛṣagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria