सुबन्तावली ?वृषग

Roma

पुमान्एकद्विबहु
प्रथमावृषगः वृषगौ वृषगाः
सम्बोधनम्वृषग वृषगौ वृषगाः
द्वितीयावृषगम् वृषगौ वृषगान्
तृतीयावृषगेण वृषगाभ्याम् वृषगैः वृषगेभिः
चतुर्थीवृषगाय वृषगाभ्याम् वृषगेभ्यः
पञ्चमीवृषगात् वृषगाभ्याम् वृषगेभ्यः
षष्ठीवृषगस्य वृषगयोः वृषगाणाम्
सप्तमीवृषगे वृषगयोः वृषगेषु

समास वृषग

अव्यय ॰वृषगम् ॰वृषगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria