Declension table of ?vṛṣadhvāṅkṣī

Deva

FeminineSingularDualPlural
Nominativevṛṣadhvāṅkṣī vṛṣadhvāṅkṣyau vṛṣadhvāṅkṣyaḥ
Vocativevṛṣadhvāṅkṣi vṛṣadhvāṅkṣyau vṛṣadhvāṅkṣyaḥ
Accusativevṛṣadhvāṅkṣīm vṛṣadhvāṅkṣyau vṛṣadhvāṅkṣīḥ
Instrumentalvṛṣadhvāṅkṣyā vṛṣadhvāṅkṣībhyām vṛṣadhvāṅkṣībhiḥ
Dativevṛṣadhvāṅkṣyai vṛṣadhvāṅkṣībhyām vṛṣadhvāṅkṣībhyaḥ
Ablativevṛṣadhvāṅkṣyāḥ vṛṣadhvāṅkṣībhyām vṛṣadhvāṅkṣībhyaḥ
Genitivevṛṣadhvāṅkṣyāḥ vṛṣadhvāṅkṣyoḥ vṛṣadhvāṅkṣīṇām
Locativevṛṣadhvāṅkṣyām vṛṣadhvāṅkṣyoḥ vṛṣadhvāṅkṣīṣu

Compound vṛṣadhvāṅkṣi - vṛṣadhvāṅkṣī -

Adverb -vṛṣadhvāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria