सुबन्तावली ?वृषध्वाङ्क्षी

Roma

स्त्रीएकद्विबहु
प्रथमावृषध्वाङ्क्षी वृषध्वाङ्क्ष्यौ वृषध्वाङ्क्ष्यः
सम्बोधनम्वृषध्वाङ्क्षि वृषध्वाङ्क्ष्यौ वृषध्वाङ्क्ष्यः
द्वितीयावृषध्वाङ्क्षीम् वृषध्वाङ्क्ष्यौ वृषध्वाङ्क्षीः
तृतीयावृषध्वाङ्क्ष्या वृषध्वाङ्क्षीभ्याम् वृषध्वाङ्क्षीभिः
चतुर्थीवृषध्वाङ्क्ष्यै वृषध्वाङ्क्षीभ्याम् वृषध्वाङ्क्षीभ्यः
पञ्चमीवृषध्वाङ्क्ष्याः वृषध्वाङ्क्षीभ्याम् वृषध्वाङ्क्षीभ्यः
षष्ठीवृषध्वाङ्क्ष्याः वृषध्वाङ्क्ष्योः वृषध्वाङ्क्षीणाम्
सप्तमीवृषध्वाङ्क्ष्याम् वृषध्वाङ्क्ष्योः वृषध्वाङ्क्षीषु

समास वृषध्वाङ्क्षि वृषध्वाङ्क्षी

अव्यय ॰वृषध्वाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria