Declension table of ?vṛṣadaṃśakaka

Deva

MasculineSingularDualPlural
Nominativevṛṣadaṃśakakaḥ vṛṣadaṃśakakau vṛṣadaṃśakakāḥ
Vocativevṛṣadaṃśakaka vṛṣadaṃśakakau vṛṣadaṃśakakāḥ
Accusativevṛṣadaṃśakakam vṛṣadaṃśakakau vṛṣadaṃśakakān
Instrumentalvṛṣadaṃśakakena vṛṣadaṃśakakābhyām vṛṣadaṃśakakaiḥ vṛṣadaṃśakakebhiḥ
Dativevṛṣadaṃśakakāya vṛṣadaṃśakakābhyām vṛṣadaṃśakakebhyaḥ
Ablativevṛṣadaṃśakakāt vṛṣadaṃśakakābhyām vṛṣadaṃśakakebhyaḥ
Genitivevṛṣadaṃśakakasya vṛṣadaṃśakakayoḥ vṛṣadaṃśakakānām
Locativevṛṣadaṃśakake vṛṣadaṃśakakayoḥ vṛṣadaṃśakakeṣu

Compound vṛṣadaṃśakaka -

Adverb -vṛṣadaṃśakakam -vṛṣadaṃśakakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria