सुबन्तावली ?वृषदंशकक

Roma

पुमान्एकद्विबहु
प्रथमावृषदंशककः वृषदंशककौ वृषदंशककाः
सम्बोधनम्वृषदंशकक वृषदंशककौ वृषदंशककाः
द्वितीयावृषदंशककम् वृषदंशककौ वृषदंशककान्
तृतीयावृषदंशककेन वृषदंशककाभ्याम् वृषदंशककैः वृषदंशककेभिः
चतुर्थीवृषदंशककाय वृषदंशककाभ्याम् वृषदंशककेभ्यः
पञ्चमीवृषदंशककात् वृषदंशककाभ्याम् वृषदंशककेभ्यः
षष्ठीवृषदंशककस्य वृषदंशककयोः वृषदंशककानाम्
सप्तमीवृषदंशकके वृषदंशककयोः वृषदंशककेषु

समास वृषदंशकक

अव्यय ॰वृषदंशककम् ॰वृषदंशककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria