Declension table of ?vṛṣabhara

Deva

MasculineSingularDualPlural
Nominativevṛṣabharaḥ vṛṣabharau vṛṣabharāḥ
Vocativevṛṣabhara vṛṣabharau vṛṣabharāḥ
Accusativevṛṣabharam vṛṣabharau vṛṣabharān
Instrumentalvṛṣabhareṇa vṛṣabharābhyām vṛṣabharaiḥ vṛṣabharebhiḥ
Dativevṛṣabharāya vṛṣabharābhyām vṛṣabharebhyaḥ
Ablativevṛṣabharāt vṛṣabharābhyām vṛṣabharebhyaḥ
Genitivevṛṣabharasya vṛṣabharayoḥ vṛṣabharāṇām
Locativevṛṣabhare vṛṣabharayoḥ vṛṣabhareṣu

Compound vṛṣabhara -

Adverb -vṛṣabharam -vṛṣabharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria