सुबन्तावली ?वृषभर

Roma

पुमान्एकद्विबहु
प्रथमावृषभरः वृषभरौ वृषभराः
सम्बोधनम्वृषभर वृषभरौ वृषभराः
द्वितीयावृषभरम् वृषभरौ वृषभरान्
तृतीयावृषभरेण वृषभराभ्याम् वृषभरैः वृषभरेभिः
चतुर्थीवृषभराय वृषभराभ्याम् वृषभरेभ्यः
पञ्चमीवृषभरात् वृषभराभ्याम् वृषभरेभ्यः
षष्ठीवृषभरस्य वृषभरयोः वृषभराणाम्
सप्तमीवृषभरे वृषभरयोः वृषभरेषु

समास वृषभर

अव्यय ॰वृषभरम् ॰वृषभरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria