Declension table of ?vṛṣabhadāna

Deva

NeuterSingularDualPlural
Nominativevṛṣabhadānam vṛṣabhadāne vṛṣabhadānāni
Vocativevṛṣabhadāna vṛṣabhadāne vṛṣabhadānāni
Accusativevṛṣabhadānam vṛṣabhadāne vṛṣabhadānāni
Instrumentalvṛṣabhadānena vṛṣabhadānābhyām vṛṣabhadānaiḥ
Dativevṛṣabhadānāya vṛṣabhadānābhyām vṛṣabhadānebhyaḥ
Ablativevṛṣabhadānāt vṛṣabhadānābhyām vṛṣabhadānebhyaḥ
Genitivevṛṣabhadānasya vṛṣabhadānayoḥ vṛṣabhadānānām
Locativevṛṣabhadāne vṛṣabhadānayoḥ vṛṣabhadāneṣu

Compound vṛṣabhadāna -

Adverb -vṛṣabhadānam -vṛṣabhadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria