सुबन्तावली ?वृषभदान

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषभदानम् वृषभदाने वृषभदानानि
सम्बोधनम्वृषभदान वृषभदाने वृषभदानानि
द्वितीयावृषभदानम् वृषभदाने वृषभदानानि
तृतीयावृषभदानेन वृषभदानाभ्याम् वृषभदानैः
चतुर्थीवृषभदानाय वृषभदानाभ्याम् वृषभदानेभ्यः
पञ्चमीवृषभदानात् वृषभदानाभ्याम् वृषभदानेभ्यः
षष्ठीवृषभदानस्य वृषभदानयोः वृषभदानानाम्
सप्तमीवृषभदाने वृषभदानयोः वृषभदानेषु

समास वृषभदान

अव्यय ॰वृषभदानम् ॰वृषभदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria