Declension table of ?vṛṣāṅkaja

Deva

MasculineSingularDualPlural
Nominativevṛṣāṅkajaḥ vṛṣāṅkajau vṛṣāṅkajāḥ
Vocativevṛṣāṅkaja vṛṣāṅkajau vṛṣāṅkajāḥ
Accusativevṛṣāṅkajam vṛṣāṅkajau vṛṣāṅkajān
Instrumentalvṛṣāṅkajena vṛṣāṅkajābhyām vṛṣāṅkajaiḥ vṛṣāṅkajebhiḥ
Dativevṛṣāṅkajāya vṛṣāṅkajābhyām vṛṣāṅkajebhyaḥ
Ablativevṛṣāṅkajāt vṛṣāṅkajābhyām vṛṣāṅkajebhyaḥ
Genitivevṛṣāṅkajasya vṛṣāṅkajayoḥ vṛṣāṅkajānām
Locativevṛṣāṅkaje vṛṣāṅkajayoḥ vṛṣāṅkajeṣu

Compound vṛṣāṅkaja -

Adverb -vṛṣāṅkajam -vṛṣāṅkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria