सुबन्तावली ?वृषाङ्कज

Roma

पुमान्एकद्विबहु
प्रथमावृषाङ्कजः वृषाङ्कजौ वृषाङ्कजाः
सम्बोधनम्वृषाङ्कज वृषाङ्कजौ वृषाङ्कजाः
द्वितीयावृषाङ्कजम् वृषाङ्कजौ वृषाङ्कजान्
तृतीयावृषाङ्कजेन वृषाङ्कजाभ्याम् वृषाङ्कजैः वृषाङ्कजेभिः
चतुर्थीवृषाङ्कजाय वृषाङ्कजाभ्याम् वृषाङ्कजेभ्यः
पञ्चमीवृषाङ्कजात् वृषाङ्कजाभ्याम् वृषाङ्कजेभ्यः
षष्ठीवृषाङ्कजस्य वृषाङ्कजयोः वृषाङ्कजानाम्
सप्तमीवृषाङ्कजे वृषाङ्कजयोः वृषाङ्कजेषु

समास वृषाङ्कज

अव्यय ॰वृषाङ्कजम् ॰वृषाङ्कजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria