Declension table of ?vṛṣṭitādita

Deva

MasculineSingularDualPlural
Nominativevṛṣṭitāditaḥ vṛṣṭitāditau vṛṣṭitāditāḥ
Vocativevṛṣṭitādita vṛṣṭitāditau vṛṣṭitāditāḥ
Accusativevṛṣṭitāditam vṛṣṭitāditau vṛṣṭitāditān
Instrumentalvṛṣṭitāditena vṛṣṭitāditābhyām vṛṣṭitāditaiḥ vṛṣṭitāditebhiḥ
Dativevṛṣṭitāditāya vṛṣṭitāditābhyām vṛṣṭitāditebhyaḥ
Ablativevṛṣṭitāditāt vṛṣṭitāditābhyām vṛṣṭitāditebhyaḥ
Genitivevṛṣṭitāditasya vṛṣṭitāditayoḥ vṛṣṭitāditānām
Locativevṛṣṭitādite vṛṣṭitāditayoḥ vṛṣṭitāditeṣu

Compound vṛṣṭitādita -

Adverb -vṛṣṭitāditam -vṛṣṭitāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria