सुबन्तावली ?वृष्टितादित

Roma

पुमान्एकद्विबहु
प्रथमावृष्टितादितः वृष्टितादितौ वृष्टितादिताः
सम्बोधनम्वृष्टितादित वृष्टितादितौ वृष्टितादिताः
द्वितीयावृष्टितादितम् वृष्टितादितौ वृष्टितादितान्
तृतीयावृष्टितादितेन वृष्टितादिताभ्याम् वृष्टितादितैः वृष्टितादितेभिः
चतुर्थीवृष्टितादिताय वृष्टितादिताभ्याम् वृष्टितादितेभ्यः
पञ्चमीवृष्टितादितात् वृष्टितादिताभ्याम् वृष्टितादितेभ्यः
षष्ठीवृष्टितादितस्य वृष्टितादितयोः वृष्टितादितानाम्
सप्तमीवृष्टितादिते वृष्टितादितयोः वृष्टितादितेषु

समास वृष्टितादित

अव्यय ॰वृष्टितादितम् ॰वृष्टितादितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria