Declension table of ?uñchadharman

Deva

NeuterSingularDualPlural
Nominativeuñchadharma uñchadharmaṇī uñchadharmāṇi
Vocativeuñchadharman uñchadharma uñchadharmaṇī uñchadharmāṇi
Accusativeuñchadharma uñchadharmaṇī uñchadharmāṇi
Instrumentaluñchadharmaṇā uñchadharmabhyām uñchadharmabhiḥ
Dativeuñchadharmaṇe uñchadharmabhyām uñchadharmabhyaḥ
Ablativeuñchadharmaṇaḥ uñchadharmabhyām uñchadharmabhyaḥ
Genitiveuñchadharmaṇaḥ uñchadharmaṇoḥ uñchadharmaṇām
Locativeuñchadharmaṇi uñchadharmaṇoḥ uñchadharmasu

Compound uñchadharma -

Adverb -uñchadharma -uñchadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria