सुबन्तावली ?उञ्छधर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउञ्छधर्म उञ्छधर्मणी उञ्छधर्माणि
सम्बोधनम्उञ्छधर्मन् उञ्छधर्म उञ्छधर्मणी उञ्छधर्माणि
द्वितीयाउञ्छधर्म उञ्छधर्मणी उञ्छधर्माणि
तृतीयाउञ्छधर्मणा उञ्छधर्मभ्याम् उञ्छधर्मभिः
चतुर्थीउञ्छधर्मणे उञ्छधर्मभ्याम् उञ्छधर्मभ्यः
पञ्चमीउञ्छधर्मणः उञ्छधर्मभ्याम् उञ्छधर्मभ्यः
षष्ठीउञ्छधर्मणः उञ्छधर्मणोः उञ्छधर्मणाम्
सप्तमीउञ्छधर्मणि उञ्छधर्मणोः उञ्छधर्मसु

समास उञ्छधर्म

अव्यय ॰उञ्छधर्म ॰उञ्छधर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria