Declension table of ?uśata

Deva

MasculineSingularDualPlural
Nominativeuśataḥ uśatau uśatāḥ
Vocativeuśata uśatau uśatāḥ
Accusativeuśatam uśatau uśatān
Instrumentaluśatena uśatābhyām uśataiḥ uśatebhiḥ
Dativeuśatāya uśatābhyām uśatebhyaḥ
Ablativeuśatāt uśatābhyām uśatebhyaḥ
Genitiveuśatasya uśatayoḥ uśatānām
Locativeuśate uśatayoḥ uśateṣu

Compound uśata -

Adverb -uśatam -uśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria