सुबन्तावली ?उशत

Roma

पुमान्एकद्विबहु
प्रथमाउशतः उशतौ उशताः
सम्बोधनम्उशत उशतौ उशताः
द्वितीयाउशतम् उशतौ उशतान्
तृतीयाउशतेन उशताभ्याम् उशतैः उशतेभिः
चतुर्थीउशताय उशताभ्याम् उशतेभ्यः
पञ्चमीउशतात् उशताभ्याम् उशतेभ्यः
षष्ठीउशतस्य उशतयोः उशतानाम्
सप्तमीउशते उशतयोः उशतेषु

समास उशत

अव्यय ॰उशतम् ॰उशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria