Declension table of ūrugraha

Deva

MasculineSingularDualPlural
Nominativeūrugrahaḥ ūrugrahau ūrugrahāḥ
Vocativeūrugraha ūrugrahau ūrugrahāḥ
Accusativeūrugraham ūrugrahau ūrugrahān
Instrumentalūrugraheṇa ūrugrahābhyām ūrugrahaiḥ ūrugrahebhiḥ
Dativeūrugrahāya ūrugrahābhyām ūrugrahebhyaḥ
Ablativeūrugrahāt ūrugrahābhyām ūrugrahebhyaḥ
Genitiveūrugrahasya ūrugrahayoḥ ūrugrahāṇām
Locativeūrugrahe ūrugrahayoḥ ūrugraheṣu

Compound ūrugraha -

Adverb -ūrugraham -ūrugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria