Declension table of ūrmimat

Deva

NeuterSingularDualPlural
Nominativeūrmimat ūrmimatī ūrmimanti ūrmimati
Vocativeūrmimat ūrmimatī ūrmimanti ūrmimati
Accusativeūrmimatam ūrmimatī ūrmimanti ūrmimati
Instrumentalūrmimatā ūrmimadbhyām ūrmimadbhiḥ
Dativeūrmimate ūrmimadbhyām ūrmimadbhyaḥ
Ablativeūrmimataḥ ūrmimadbhyām ūrmimadbhyaḥ
Genitiveūrmimataḥ ūrmimatoḥ ūrmimatām
Locativeūrmimati ūrmimatoḥ ūrmimatsu

Adverb -ūrmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria