Declension table of ?ūrdhvocchvāsinī

Deva

FeminineSingularDualPlural
Nominativeūrdhvocchvāsinī ūrdhvocchvāsinyau ūrdhvocchvāsinyaḥ
Vocativeūrdhvocchvāsini ūrdhvocchvāsinyau ūrdhvocchvāsinyaḥ
Accusativeūrdhvocchvāsinīm ūrdhvocchvāsinyau ūrdhvocchvāsinīḥ
Instrumentalūrdhvocchvāsinyā ūrdhvocchvāsinībhyām ūrdhvocchvāsinībhiḥ
Dativeūrdhvocchvāsinyai ūrdhvocchvāsinībhyām ūrdhvocchvāsinībhyaḥ
Ablativeūrdhvocchvāsinyāḥ ūrdhvocchvāsinībhyām ūrdhvocchvāsinībhyaḥ
Genitiveūrdhvocchvāsinyāḥ ūrdhvocchvāsinyoḥ ūrdhvocchvāsinīnām
Locativeūrdhvocchvāsinyām ūrdhvocchvāsinyoḥ ūrdhvocchvāsinīṣu

Compound ūrdhvocchvāsini - ūrdhvocchvāsinī -

Adverb -ūrdhvocchvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria