सुबन्तावली ?ऊर्ध्वोच्छ्वासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वोच्छ्वासिनी ऊर्ध्वोच्छ्वासिन्यौ ऊर्ध्वोच्छ्वासिन्यः
सम्बोधनम्ऊर्ध्वोच्छ्वासिनि ऊर्ध्वोच्छ्वासिन्यौ ऊर्ध्वोच्छ्वासिन्यः
द्वितीयाऊर्ध्वोच्छ्वासिनीम् ऊर्ध्वोच्छ्वासिन्यौ ऊर्ध्वोच्छ्वासिनीः
तृतीयाऊर्ध्वोच्छ्वासिन्या ऊर्ध्वोच्छ्वासिनीभ्याम् ऊर्ध्वोच्छ्वासिनीभिः
चतुर्थीऊर्ध्वोच्छ्वासिन्यै ऊर्ध्वोच्छ्वासिनीभ्याम् ऊर्ध्वोच्छ्वासिनीभ्यः
पञ्चमीऊर्ध्वोच्छ्वासिन्याः ऊर्ध्वोच्छ्वासिनीभ्याम् ऊर्ध्वोच्छ्वासिनीभ्यः
षष्ठीऊर्ध्वोच्छ्वासिन्याः ऊर्ध्वोच्छ्वासिन्योः ऊर्ध्वोच्छ्वासिनीनाम्
सप्तमीऊर्ध्वोच्छ्वासिन्याम् ऊर्ध्वोच्छ्वासिन्योः ऊर्ध्वोच्छ्वासिनीषु

समास ऊर्ध्वोच्छ्वासिनि ऊर्ध्वोच्छ्वासिनी

अव्यय ॰ऊर्ध्वोच्छ्वासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria