Declension table of ?ūrdhvocchvāsin

Deva

MasculineSingularDualPlural
Nominativeūrdhvocchvāsī ūrdhvocchvāsinau ūrdhvocchvāsinaḥ
Vocativeūrdhvocchvāsin ūrdhvocchvāsinau ūrdhvocchvāsinaḥ
Accusativeūrdhvocchvāsinam ūrdhvocchvāsinau ūrdhvocchvāsinaḥ
Instrumentalūrdhvocchvāsinā ūrdhvocchvāsibhyām ūrdhvocchvāsibhiḥ
Dativeūrdhvocchvāsine ūrdhvocchvāsibhyām ūrdhvocchvāsibhyaḥ
Ablativeūrdhvocchvāsinaḥ ūrdhvocchvāsibhyām ūrdhvocchvāsibhyaḥ
Genitiveūrdhvocchvāsinaḥ ūrdhvocchvāsinoḥ ūrdhvocchvāsinām
Locativeūrdhvocchvāsini ūrdhvocchvāsinoḥ ūrdhvocchvāsiṣu

Compound ūrdhvocchvāsi -

Adverb -ūrdhvocchvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria